B 379-22(1) Śivapūjāvidhi

Manuscript culture infobox

Filmed in: B 379/22
Title: Śivapūjāvidhi
Dimensions: 19.3 x 9.1 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1013
Remarks:


Reel No. B 379/22

Inventory No. 66471–66472

Title Mahāliṅgārcanavidhi

Remarks ascribed to the Śivarahasya of the Śivapurāṇa.

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.5 x 10.5 cm

Binding Hole(s)

Folios 5

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mahāliṃ and lower light-hand margin.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/180

Manuscript Features

This is not a MTM text, contains Śivapūjāvidhi OR Mahāliṅgārcanavidhiḥ. Text is incomplete, available folios are 5v–9r.

Excerpts

«Beginning»


tvā pūjanīyāḥ samāhitāḥ ||


cakrā(syā)ṣṭāsu dikṣvataliṃṃgeṣvaṣṭasu pūjayet |


bighneśvaraṃ vīrabhadraṃ nandikeśaṃ ca bhairavaṃ ||


subrahmaṇyaṃ tathā durgāṃ mahākālīṃ śivāṃ tathā ||


maheśāntāvadīndrādīn dikṣvaṣṭasu yathākramaṃ ||


tat saṃdhiṣv eva liṅgeṣu mūrttir aṣṭau maheśitu ||


ekādaśasu liṅgeṣu rudrāṇyaikādaśārccayet ||


paṃcabrahmātmikā paṃca sadyojātādi mūrttayaḥ ||


paṃcake paṃcake pūjyā liṃgānāṃ paṃcadik juṣāṃ ||| (fol. 5v1–6)


«End»


sūta uvāca ||


ityuktvā śaṃkaras tatra tūrṇam aṃtarhito bhavat ||


upamanyur mahātejā mahāliṃgaṃ tathaiva tat ||


ciram abhyarcayāmāsa lokānugrahatatparaḥ ||


tathā brahmarṣayas tasmāt prāpya tatpūjanakramaṃ ||


abhyarcya śaṃkaraṃ sāṃbaṃ kailāsam agamat kile ||


upamanyur mahāyogī mahāliṃgārccanaṃ bhuvi ||


tataḥ pravarttayāmāsa sarvalokatitīrṣayā ||



iti paramarahasyam īritaṃ naḥ paramaśivapūjanāgata māṃ taraṃgaṃ ||


kuru munivarās tathaiva yūyaṃ śivapadam āptum abhipsitāś ca sarveḥ |


paṭhed ya imam ādhyāyaṃ (!) likhitvā śrāvayed api ||


so pi tatphalam āpnoti satyaṃ satyaṃ vadāmyahaṃ || || (fol. 9r1–9)



«Colophon:»

iti śrīśaivapurāṇe śivarahasye mahāliṃgārcanavidhir nāma ṣaṭviṃśodhyāyaḥ ||

śrīsaṃbasadāśivārpaṇam astu || (fol. 9r1–9–10)


Microfilm Details

Reel No. B 379/22

Date of Filming 18-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 18-06-2013

Bibliography